१२१ - नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ
१२२ - स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः
घृताची मेनका रंभा उर्वशी च तिलोत्तमा
सुकेशी मंजुघोषाद्याः स्वर्वेश्या उर्वशीमुखः
१२३ - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्
१२४ - अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः
१२५ - कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्
१२६ - बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः
१२७ - आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः
१२८ - रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः
१२९ - हिरण्यरेता हुतभुग् दहनो हव्यवाहनः
१३० - सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः
१३१ - शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
१३२ - वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम्
१३३ - त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ
१३४ - उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी
१३५ - क्षारो रक्षा च दावस्तु दवो वनहुताशनः
१३६ - धर्मराजः पितृपतिः समवर्ती परेतराट्
१३७ - कृतान्तो यमुनाभ्राता शमनो यमराड् यमः
१३८ - कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः
१३९ - राक्षसः कोणपः क्रव्यात् क्र्व्यादोऽस्रप आशरः
१४० - रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः
१४१ - यातुधानः पुण्यजनो नैरृतो यातुरक्षसी
१४२ - प्रचेता वरुणः पाशी यादसांपतिरप्पतिः
१४३ - श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः
१४४ - पृषदश्वो गन्धवहो गन्धवाहाऽनिलाशुगाः
१४५ - समीरमारुतमरुत् जगत्प्राणसमीरणाः
१४६ - नभस्वद्वातपवनपवमानप्रभञ्जनाः
१४७ - प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः
१४८ - प्राणोऽपानः समानश्चोदानव्यानौ च वायवः
१४९ - शरीरस्था इमे रंहस्तरसी तु रयः स्यदः
१५० - जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
१५१ - सत्वरं चपलं तूर्णमविलम्बितमाशु च
१५२ - सततेऽनारताऽश्रान्तसंतताविरतानिशम्
१५३ - नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः
१५४ - अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम्
१५५ - तीव्रैकान्तनितान्तानि गाढबाढदृढानि च
१५६ - क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत्
१५७ - कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः
१५८ - मनुष्यधर्मा धनदो राजराजो धनाधिपः
१५९ - किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः
१६० - यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
१६१ - अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः
१६२ - कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्
१६३ - स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः
१६४ - निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः 
१६५ - महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ 
१६६ - मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव 
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan