६५२) तुरङ्गगरुडौ तार्क्ष्यौ निलयाऽपचयौ क्षयौ
६५३) श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ
६५४) पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः
६५५) तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे
६५६) प्रत्ययोऽधीन शपथज्ञानविश्वासहेतुषु
६५७) रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषाऽनुतापयोः
६५८) स्थूलोच्चयस् त्वसाकल्ये नागानां मध्यमे गते
६५९) समयाः शपथाचारकालसिद्धान्तसंविदः
६६०) व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः
६६१) अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि
६६२) युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च
६६३) पस्चादवस्थायि बलं समवायश्च सन्नयौ
६६४) संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी
६६५) विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः
६६६) विषयो यस्य यो ज्ञातस् तत्र शब्दादिकेष्वपि
६६७) निर्यासेऽपि कषायो स्त्री सभायां च प्रतिश्रयः
६६८) प्रायो भूम्न्यन्तगमने मन्युर् दैन्ये क्रतौ क्रुधि
६६९) रहस्योपस्थयोर् गुह्यं सत्यं शपथतथ्ययोः
६७०) वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये
६७१) धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाऽशुभम्
६७२) कशेरु हेम्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च
६७३) वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः
६७४) आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्
६७५) उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः
६७६) छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः
६७७) कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने
६७८) कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः
६७९) जन्यः स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च
६८०) गर्ह्याऽधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ
६८१) आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि
६८२) रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि
६८३) न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते
इति यान्ताः
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan